5 Essential Elements For bhairav kavach



श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

पातु मां बटुको देवो भैरवः सर्वकर्मसु

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

भगवन्सर्ववेत्ता click here त्वं देवानां प्रीतिदायकम् ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

Leave a Reply

Your email address will not be published. Required fields are marked *